Original

को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम् ।दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम् ॥ १८ ॥

Segmented

को नु स्वप्नः तया दृष्टो या त्वाम् आदित्य-वर्चसम् दिव्य-वर्म-समायुक्तम् दिव्य-कुण्डल-भूषितम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
नु नु pos=i
स्वप्नः स्वप्न pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
आदित्य आदित्य pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
दिव्य दिव्य pos=a,comp=y
वर्म वर्मन् pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
दिव्य दिव्य pos=a,comp=y
कुण्डल कुण्डल pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part