Original

धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति ।यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज ॥ १७ ॥

Segmented

धन्या सा प्रमदा या त्वाम् पुत्र-त्वे कल्पयिष्यति यस्याः त्वम् तृषितः पुत्र स्तनम् पास्यसि देव-ज

Analysis

Word Lemma Parse
धन्या धन्य pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
प्रमदा प्रमदा pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पुत्र पुत्र pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
कल्पयिष्यति कल्पय् pos=v,p=3,n=s,l=lrt
यस्याः यद् pos=n,g=f,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तृषितः तृषित pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
स्तनम् स्तन pos=n,g=m,c=2,n=s
पास्यसि पा pos=v,p=2,n=s,l=lrt
देव देव pos=n,comp=y
pos=a,g=m,c=8,n=s