Original

धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः ।यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् ॥ १६ ॥

Segmented

धन्यस् ते पुत्र जनको देवो भानुः विभावसुः यः त्वा द्रक्ष्यति दिव्येन चक्षुषा वाहिनी-गतम्

Analysis

Word Lemma Parse
धन्यस् धन्य pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
जनको जनक pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
भानुः भानु pos=n,g=m,c=1,n=s
विभावसुः विभावसु pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
द्रक्ष्यति दृश् pos=v,p=3,n=s,l=lrt
दिव्येन दिव्य pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
वाहिनी वाहिनी pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part