Original

रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च ।वेत्स्यामि त्वां विदेशेऽपि कवचेनोपसूचितम् ॥ १५ ॥

Segmented

रक्षन्तु त्वाम् सुराः सर्वे समेषु विषमेषु च वेत्स्यामि त्वाम् विदेशे ऽपि कवचेन उपसूचितम्

Analysis

Word Lemma Parse
रक्षन्तु रक्ष् pos=v,p=3,n=p,l=lot
त्वाम् त्वद् pos=n,g=,c=2,n=s
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समेषु सम pos=n,g=n,c=7,n=p
विषमेषु विषम pos=a,g=n,c=7,n=p
pos=i
वेत्स्यामि विद् pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
विदेशे विदेश pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
कवचेन कवच pos=n,g=m,c=3,n=s
उपसूचितम् उपसूचय् pos=va,g=m,c=2,n=s,f=part