Original

आदित्या वसवो रुद्राः साध्या विश्वे च देवताः ।मरुतश्च सहेन्द्रेण दिशश्च सदिगीश्वराः ॥ १४ ॥

Segmented

आदित्या वसवो रुद्राः साध्या विश्वे च देवताः मरुतः च सह इन्द्रेण दिशः च स दिगीश्वर

Analysis

Word Lemma Parse
आदित्या आदित्य pos=n,g=m,c=1,n=p
वसवो वसु pos=n,g=m,c=1,n=p
रुद्राः रुद्र pos=n,g=m,c=1,n=p
साध्या साध्य pos=n,g=m,c=1,n=p
विश्वे विश्व pos=n,g=m,c=1,n=p
pos=i
देवताः देवता pos=n,g=f,c=1,n=p
मरुतः मरुत् pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
pos=i
दिगीश्वर दिगीश्वर pos=n,g=f,c=1,n=p