Original

पिता त्वां पातु सर्वत्र तपनस्तपतां वरः ।येन दत्तोऽसि मे पुत्र दिव्येन विधिना किल ॥ १३ ॥

Segmented

पिता त्वाम् पातु सर्वत्र तपनस् तपताम् वरः येन दत्तो ऽसि मे पुत्र दिव्येन विधिना किल

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पातु पा pos=v,p=3,n=s,l=lot
सर्वत्र सर्वत्र pos=i
तपनस् तपन pos=a,g=m,c=1,n=s
तपताम् तप् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
दिव्येन दिव्य pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
किल किल pos=i