Original

शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः ।आगमाश्च तथा पुत्र भवन्त्वद्रोहचेतसः ॥ ११ ॥

Segmented

शिवाः ते सन्तु पन्थानो मा च ते परिपन्थिनः आगमाः च तथा पुत्र भवन्तु अद्रोह-चेतसः

Analysis

Word Lemma Parse
शिवाः शिव pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=4,n=s
सन्तु अस् pos=v,p=3,n=p,l=lot
पन्थानो पथिन् pos=n,g=,c=1,n=p
मा मा pos=i
pos=i
ते त्वद् pos=n,g=,c=4,n=s
परिपन्थिनः परिपन्थिन् pos=a,g=m,c=1,n=p
आगमाः आगम pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
भवन्तु भू pos=v,p=3,n=p,l=lot
अद्रोह अद्रोह pos=n,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p