Original

वैशंपायन उवाच ।ततो गर्भः समभवत्पृथायाः पृथिवीपते ।शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे ॥ १ ॥

Segmented

वैशम्पायन उवाच ततो गर्भः समभवत् पृथायाः पृथिवीपते शुक्ले दश-उत्तरे पक्षे तारापतिः इव अम्बरे

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
गर्भः गर्भ pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
पृथायाः पृथा pos=n,g=f,c=6,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
शुक्ले शुक्ल pos=n,g=m,c=7,n=s
दश दशन् pos=n,comp=y
उत्तरे उत्तर pos=a,g=m,c=7,n=s
पक्षे पक्ष pos=n,g=m,c=7,n=s
तारापतिः तारापति pos=n,g=m,c=1,n=s
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s