Original

त्वया मे संगमो देव यदि स्याद्विधिवर्जितः ।मन्निमित्तं कुलस्यास्य लोके कीर्तिर्नशेत्ततः ॥ ९ ॥

Segmented

त्वया मे संगमो देव यदि स्याद् विधि-वर्जितः मद्-निमित्तम् कुलस्य अस्य लोके कीर्तिः नशेत् ततः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
संगमो संगम pos=n,g=m,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
यदि यदि pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विधि विधि pos=n,comp=y
वर्जितः वर्जय् pos=va,g=m,c=1,n=s,f=part
मद् मद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
लोके लोक pos=n,g=m,c=7,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
नशेत् नश् pos=v,p=3,n=s,l=vidhilin
ततः ततस् pos=i