Original

कुन्त्युवाच ।पिता मे ध्रियते देव माता चान्ये च बान्धवाः ।न तेषु ध्रियमाणेषु विधिलोपो भवेदयम् ॥ ८ ॥

Segmented

कुन्ती उवाच पिता मे ध्रियते देव माता च अन्ये च बान्धवाः न तेषु ध्रियमाणेषु विधि-लोपः भवेद् अयम्

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ध्रियते धृ pos=v,p=3,n=s,l=lat
देव देव pos=n,g=m,c=8,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
pos=i
तेषु तद् pos=n,g=m,c=7,n=p
ध्रियमाणेषु धृ pos=va,g=m,c=7,n=p,f=part
विधि विधि pos=n,comp=y
लोपः लोप pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अयम् इदम् pos=n,g=m,c=1,n=s