Original

तं देवमब्रवीद्भीता बन्धूनां राजसत्तम ।व्रीडाविह्वलया वाचा शापत्रस्ता विशां पते ॥ ७ ॥

Segmented

तम् देवम् अब्रवीद् भीता बन्धूनाम् राज-सत्तम व्रीडा-विह्वलया वाचा शाप-त्रस्ता विशाम् पते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भीता भी pos=va,g=f,c=1,n=s,f=part
बन्धूनाम् बन्धु pos=n,g=m,c=6,n=p
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
व्रीडा व्रीडा pos=n,comp=y
विह्वलया विह्वल pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
शाप शाप pos=n,comp=y
त्रस्ता त्रस् pos=va,g=f,c=1,n=s,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s