Original

साहमद्य भृशं भीता गृहीता च करे भृशम् ।कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम् ॥ ५ ॥

Segmented

सा अहम् अद्य भृशम् भीता गृहीता च करे भृशम् कथम् तु अकार्यम् कुर्याम् वै प्रदानम् हि आत्मनः स्वयम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
भृशम् भृशम् pos=i
भीता भी pos=va,g=f,c=1,n=s,f=part
गृहीता ग्रह् pos=va,g=f,c=1,n=s,f=part
pos=i
करे कर pos=n,g=m,c=7,n=s
भृशम् भृशम् pos=i
कथम् कथम् pos=i
तु तु pos=i
अकार्यम् अकार्य pos=n,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
वै वै pos=i
प्रदानम् प्रदान pos=n,g=n,c=2,n=s
हि हि pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
स्वयम् स्वयम् pos=i