Original

बालेनापि सता मोहाद्भृशं सापह्नवान्यपि ।नात्यासादयितव्यानि तेजांसि च तपांसि च ॥ ४ ॥

Segmented

बालेन अपि सता मोहाद् भृशम् स अपह्नवानि अपि न अत्यासादय् तेजांसि च तपांसि च

Analysis

Word Lemma Parse
बालेन बाल pos=n,g=m,c=3,n=s
अपि अपि pos=i
सता अस् pos=va,g=m,c=3,n=s,f=part
मोहाद् मोह pos=n,g=m,c=5,n=s
भृशम् भृशम् pos=i
pos=i
अपह्नवानि अपह्नव pos=n,g=n,c=1,n=p
अपि अपि pos=i
pos=i
अत्यासादय् अत्यासादय् pos=va,g=n,c=1,n=p,f=krtya
तेजांसि तेजस् pos=n,g=n,c=1,n=p
pos=i
तपांसि तपस् pos=n,g=n,c=1,n=p
pos=i