Original

अनागसः पितुः शापो ब्राह्मणस्य तथैव च ।मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः ॥ ३ ॥

Segmented

अनागसः पितुः शापो ब्राह्मणस्य तथा एव च कथम् न स्यात् क्रुद्धाद् अस्माद् विभावसोः

Analysis

Word Lemma Parse
अनागसः अनागस् pos=a,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
शापो शाप pos=n,g=m,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
कथम् कथम् pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
क्रुद्धाद् क्रुध् pos=va,g=m,c=5,n=s,f=part
अस्माद् इदम् pos=n,g=m,c=5,n=s
विभावसोः विभावसु pos=n,g=m,c=5,n=s