Original

इति स्मोक्ता कुन्तिराजात्मजा सा विवस्वन्तं याचमाना सलज्जा ।तस्मिन्पुण्ये शयनीये पपात मोहाविष्टा भज्यमाना लतेव ॥ २७ ॥

Segmented

इति स्म उक्ता कुन्ति-राज-आत्मजा सा विवस्वन्तम् याचमाना स लज्जा तस्मिन् पुण्ये शयनीये पपात मोह-आविष्टा भज्यमाना लता इव

Analysis

Word Lemma Parse
इति इति pos=i
स्म स्म pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
कुन्ति कुन्ति pos=n,comp=y
राज राजन् pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
विवस्वन्तम् विवस्वन्त् pos=n,g=m,c=2,n=s
याचमाना याच् pos=va,g=f,c=1,n=s,f=part
pos=i
लज्जा लज्जा pos=n,g=f,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
शयनीये शयनीय pos=n,g=n,c=7,n=s
पपात पत् pos=v,p=3,n=s,l=lit
मोह मोह pos=n,comp=y
आविष्टा आविश् pos=va,g=f,c=1,n=s,f=part
भज्यमाना भञ्ज् pos=va,g=f,c=1,n=s,f=part
लता लता pos=n,g=f,c=1,n=s
इव इव pos=i