Original

वैशंपायन उवाच ।ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत् ।एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम् ॥ २६ ॥

Segmented

वैशम्पायन उवाच ततः सा व्रीडिता बाला तदा सूर्यम् अथ अब्रवीत् एवम् अस्तु इति राज-इन्द्र प्रस्थितम् भूरि-वर्चसम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
व्रीडिता व्रीड् pos=va,g=f,c=1,n=s,f=part
बाला बाल pos=a,g=f,c=1,n=s
तदा तदा pos=i
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
भूरि भूरि pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s