Original

ततः सा विह्वलेवासीत्कन्या सूर्यस्य तेजसा ।पपाताथ च सा देवी शयने मूढचेतना ॥ २४ ॥

Segmented

ततः सा विह्वला इव आसीत् कन्या सूर्यस्य तेजसा पपात अथ च सा देवी शयने मूढ-चेतना

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
विह्वला विह्वल pos=a,g=f,c=1,n=s
इव इव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
कन्या कन्या pos=n,g=f,c=1,n=s
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
पपात पत् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
pos=i
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
शयने शयन pos=n,g=n,c=7,n=s
मूढ मुह् pos=va,comp=y,f=part
चेतना चेतन pos=n,g=f,c=1,n=s