Original

वैशंपायन उवाच ।तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहंगमः ।स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम् ॥ २३ ॥

Segmented

वैशम्पायन उवाच तथा इति उक्त्वा तु ताम् कुन्तीम् आविवेश विहंगमः स्वर्भानु-शत्रुः योग-आत्मा नाभ्याम् पस्पर्श च एव ताम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
आविवेश आविश् pos=v,p=3,n=s,l=lit
विहंगमः विहंगम pos=n,g=m,c=1,n=s
स्वर्भानु स्वर्भानु pos=n,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s
योग योग pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नाभ्याम् नाभि pos=n,g=f,c=7,n=s
पस्पर्श स्पृश् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s