Original

पृथोवाच ।परमं भगवन्देव संगमिष्ये त्वया सह ।यदि पुत्रो भवेदेवं यथा वदसि गोपते ॥ २२ ॥

Segmented

पृथा उवाच परमम् भगवन् देव संगमिष्ये त्वया सह यदि पुत्रो भवेद् एवम् यथा वदसि गोपते

Analysis

Word Lemma Parse
पृथा पृथा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परमम् परम pos=a,g=n,c=2,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
देव देव pos=n,g=m,c=8,n=s
संगमिष्ये संगम् pos=v,p=1,n=s,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
यदि यदि pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
गोपते गोपति pos=n,g=m,c=8,n=s