Original

सूर्य उवाच ।अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि ।तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम् ॥ २१ ॥

Segmented

सूर्य उवाच अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि ते ऽस्य दास्यामि वै भीरु वर्म च एव इदम् उत्तमम्

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अदित्या अदिति pos=n,g=f,c=3,n=s
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
राज्ञि राज्ञी pos=n,g=f,c=8,n=s
दत्ते दा pos=va,g=n,c=1,n=d,f=part
मे मद् pos=n,g=,c=6,n=s
मत्तकाशिनि मत्तकाशिनी pos=n,g=f,c=8,n=s
ते तद् pos=n,g=n,c=2,n=d
ऽस्य इदम् pos=n,g=m,c=6,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
वै वै pos=i
भीरु भीरु pos=a,g=f,c=8,n=s
वर्म वर्मन् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s