Original

अस्तु मे संगमो देव यथोक्तं भगवंस्त्वया ।त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत्स च ॥ २० ॥

Segmented

अस्तु मे संगमो देव यथोक्तम् भगवन् त्वया त्वद्-वीर्य-रूप-सत्त्व-ओजाः धर्म-युक्तः भवेत् स च

Analysis

Word Lemma Parse
अस्तु अस् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
संगमो संगम pos=n,g=m,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
यथोक्तम् यथोक्तम् pos=i
भगवन् भगवत् pos=a,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
त्वद् त्वद् pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
रूप रूप pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
pos=i