Original

कुन्त्युवाच ।यद्येतदमृतादस्ति कुण्डले वर्म चोत्तमम् ।मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि ॥ १९ ॥

Segmented

कुन्ती उवाच यदि एतत् अमृताद् अस्ति कुण्डले वर्म च उत्तमम् मम पुत्रस्य यम् वै त्वम् मत्त उत्पादयिष्यसि

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अमृताद् अमृत pos=n,g=n,c=5,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
वर्म वर्मन् pos=n,g=n,c=1,n=s
pos=i
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
यम् यद् pos=n,g=m,c=2,n=s
वै वै pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मत्त मद् pos=n,g=m,c=5,n=s
उत्पादयिष्यसि उत्पादय् pos=v,p=2,n=s,l=lrt