Original

कुन्त्युवाच ।यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोपह ।कुण्डली कवची शूरो महाबाहुर्महाबलः ॥ १७ ॥

Segmented

कुन्ती उवाच यदि पुत्रो मम भवेत् त्वत्तः सर्व-तमः-अपहैः कुण्डली कवची शूरो महा-बाहुः महा-बलः

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
सर्व सर्व pos=n,comp=y
तमः तमस् pos=n,comp=y
अपहैः अपह pos=a,g=m,c=8,n=s
कुण्डली कुण्डलिन् pos=a,g=m,c=1,n=s
कवची कवचिन् pos=a,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s