Original

अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि ।स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः ॥ १५ ॥

Segmented

अनावृताः स्त्रियः सर्वा नराः च वरवर्णिनि स्वभाव एष लोकानाम् विकारो ऽन्य इति स्मृतः

Analysis

Word Lemma Parse
अनावृताः अनावृत pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
pos=i
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s
स्वभाव स्वभाव pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
विकारो विकार pos=n,g=m,c=1,n=s
ऽन्य अन्य pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part