Original

नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि ।अधर्मं कुत एवाहं चरेयं लोककाम्यया ॥ १४ ॥

Segmented

न अधर्मः चरितवान् कश्चित् त्वया भवति भामिनि अधर्मम् कुत एव अहम् चरेयम् लोक-काम्या

Analysis

Word Lemma Parse
pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
चरितवान् चर् pos=va,g=m,c=1,n=s,f=part
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
भवति भू pos=v,p=3,n=s,l=lat
भामिनि भामिनी pos=n,g=f,c=8,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
कुत कुतस् pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
चरेयम् चर् pos=v,p=1,n=s,l=vidhilin
लोक लोक pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s