Original

सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि ।तस्मात्कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि ॥ १३ ॥

Segmented

सर्वान् कामयते यस्मात् धातोः च धातोश्च तस्मात् कन्या इह सुश्रोणि स्वतन्त्रा वरवर्णिनि

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामयते कामय् pos=v,p=3,n=s,l=lat
यस्मात् यद् pos=n,g=n,c=5,n=s
धातोः धातु pos=n,g=m,c=5,n=s
pos=i
धातोश्च भामिनी pos=n,g=f,c=8,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
इह इह pos=i
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
स्वतन्त्रा स्वतन्त्र pos=a,g=f,c=1,n=s
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s