Original

सूर्य उवाच ।न ते पिता न ते माता गुरवो वा शुचिस्मिते ।प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः ॥ १२ ॥

Segmented

सूर्य उवाच न ते पिता न ते माता गुरवो वा शुचि-स्मिते प्रभवन्ति वर-आरोहे भद्रम् ते शृणु मे वचः

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
ते त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s
गुरवो गुरु pos=n,g=m,c=1,n=p
वा वा pos=i
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s
प्रभवन्ति प्रभू pos=v,p=3,n=p,l=lat
वर वर pos=a,comp=y
आरोहे आरोह pos=n,g=f,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s