Original

आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्वहम् ।त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम् ॥ ११ ॥

Segmented

आत्म-प्रदानम् दुर्धर्ष तव कृत्वा सती तु अहम् त्वयि धर्मो यशः च एव कीर्तिः आयुः च देहिनाम्

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
प्रदानम् प्रदान pos=n,g=n,c=2,n=s
दुर्धर्ष दुर्धर्ष pos=a,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
कृत्वा कृ pos=vi
सती सती pos=n,g=f,c=1,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
यशः यशस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
आयुः आयुस् pos=n,g=n,c=1,n=s
pos=i
देहिनाम् देहिन् pos=n,g=m,c=6,n=p