Original

वैशंपायन उवाच ।सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः ।अनुनेतुं सहस्रांशुं न शशाक मनस्विनी ॥ १ ॥

Segmented

वैशम्पायन उवाच सा तु कन्या बहुविधम् ब्रुवन्ती मधुरम् वचः अनुनेतुम् सहस्रांशुम् न शशाक मनस्विनी

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
ब्रुवन्ती ब्रू pos=va,g=f,c=1,n=s,f=part
मधुरम् मधुर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
अनुनेतुम् अनुनी pos=vi
सहस्रांशुम् सहस्रांशु pos=n,g=m,c=2,n=s
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s