Original

इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम ।भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः ॥ ९ ॥

Segmented

इदम् त्वम् अनुजानीहि सुर-श्रेष्ठ व्रतम् मम भिक्षते वज्रिणे दद्याम् अपि जीवितम् आत्मनः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुजानीहि अनुज्ञा pos=v,p=2,n=s,l=lot
सुर सुर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
भिक्षते भिक्ष् pos=va,g=m,c=4,n=s,f=part
वज्रिणे वज्रिन् pos=n,g=m,c=4,n=s
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
अपि अपि pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s