Original

तवापि विदितं देव ममाप्यस्त्रबलं महत् ।जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः ॥ ८ ॥

Segmented

ते अपि विदितम् देव मे अपि अस्त्र-बलम् महत् जामदग्न्याद् उपात्तम् यत् तथा द्रोणान् महात्मनः

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
देव देव pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
अस्त्र अस्त्र pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
जामदग्न्याद् जामदग्न्य pos=n,g=m,c=5,n=s
उपात्तम् उपदा pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
द्रोणान् द्रोण pos=n,g=m,c=5,n=s
महात्मनः महात्मन् pos=a,g=m,c=5,n=s