Original

यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति ।व्येतु संतापजं दुःखं तव भास्कर मानसम् ।अर्जुनं प्रति मां चैव विजेष्यामि रणेऽर्जुनम् ॥ ७ ॥

Segmented

यत् च माम् आत्थ देव त्वम् पाण्डवम् फल्गुनम् प्रति व्येतु संताप-जम् दुःखम् तव भास्कर मानसम् अर्जुनम् प्रति माम् च एव विजेष्यामि रणे ऽर्जुनम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
देव देव pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
व्येतु वी pos=v,p=3,n=s,l=lot
संताप संताप pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भास्कर भास्कर pos=n,g=m,c=8,n=s
मानसम् मानस pos=a,g=n,c=1,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
विजेष्यामि विजि pos=v,p=1,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s