Original

बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम् ।विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम् ।प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा ॥ ६ ॥

Segmented

बिभेमि न तथा मृत्योः यथा बिभ्ये ऽनृताद् अहम् विशेषेण द्विजातीनाम् सर्वेषाम् सर्वदा सताम् प्रदाने जीवितस्य अपि न मे अत्र अस्ति विचारणा

Analysis

Word Lemma Parse
बिभेमि भी pos=v,p=1,n=s,l=lat
pos=i
तथा तथा pos=i
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
यथा यथा pos=i
बिभ्ये भी pos=v,p=1,n=s,l=lat
ऽनृताद् अनृत pos=n,g=n,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
विशेषेण विशेष pos=n,g=m,c=3,n=s
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
सर्वदा सर्वदा pos=i
सताम् अस् pos=va,g=m,c=6,n=p,f=part
प्रदाने प्रदान pos=n,g=n,c=7,n=s
जीवितस्य जीवित pos=n,g=n,c=6,n=s
अपि अपि pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विचारणा विचारणा pos=n,g=f,c=1,n=s