Original

भूयश्च शिरसा याचे प्रसाद्य च पुनः पुनः ।इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि ॥ ५ ॥

Segmented

भूयस् च शिरसा याचे प्रसाद्य च पुनः पुनः इति ब्रवीमि तिग्मांशो त्वम् तु मे क्षन्तुम् अर्हसि

Analysis

Word Lemma Parse
भूयस् भूयस् pos=i
pos=i
शिरसा शिरस् pos=n,g=n,c=3,n=s
याचे याच् pos=v,p=1,n=s,l=lat
प्रसाद्य प्रसादय् pos=vi
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
इति इति pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
तिग्मांशो तिग्मांशु pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat