Original

ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा ।शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत् ॥ २० ॥

Segmented

ततस् तत् त्वम् इति ज्ञात्वा राधेयः पर-वीर-हा शक्तिम् एव अभिकाङ्क्षमाणः वै वासवम् प्रत्यपालयत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
राधेयः राधेय pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
एव एव pos=i
अभिकाङ्क्षमाणः अभिकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
वासवम् वासव pos=n,g=m,c=2,n=s
प्रत्यपालयत् प्रतिपालय् pos=v,p=3,n=s,l=lan