Original

तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः ।उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव ॥ १९ ॥

Segmented

तत् श्रुत्वा भगवान् देवो भानुः स्वर्भानु-सूदनः उवाच तम् तथा इति एव कर्णम् सूर्यः स्मयन्न् इव

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
भानुः भानु pos=n,g=m,c=1,n=s
स्वर्भानु स्वर्भानु pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
इति इति pos=i
एव एव pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i