Original

यथादृष्टं यथातत्त्वं यथोक्तमुभयोर्निशि ।तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा ॥ १८ ॥

Segmented

यथादृष्टम् यथातत्त्वम् यथोक्तम् उभयोः निशि तत् सर्वम् आनुपूर्व्येण शशंस अस्मै वृषस् तदा

Analysis

Word Lemma Parse
यथादृष्टम् यथादृष्टम् pos=i
यथातत्त्वम् यथातत्त्वम् pos=i
यथोक्तम् यथोक्तम् pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
निशि निश् pos=n,g=f,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
अस्मै इदम् pos=n,g=m,c=4,n=s
वृषस् वृष pos=n,g=m,c=1,n=s
तदा तदा pos=i