Original

वैशंपायन उवाच ।एवमुक्त्वा सहस्रांशुः सहसान्तरधीयत ।ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत् ॥ १७ ॥

Segmented

वैशम्पायन उवाच एवम् उक्त्वा सहस्रांशुः सहसा अन्तरधीयत ततः सूर्याय जप्य-अन्ते कर्णः स्वप्नम् न्यवेदयत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
सहस्रांशुः सहस्रांशु pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
सूर्याय सूर्य pos=n,g=m,c=4,n=s
जप्य जप्य pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
स्वप्नम् स्वप्न pos=n,g=m,c=2,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan