Original

नाहत्वा हि महाबाहो शत्रूनेति करं पुनः ।सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः ॥ १६ ॥

Segmented

न अहत्वा हि महा-बाहो शत्रून् एति करम् पुनः सा शक्तिः देवराजस्य शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
pos=i
अहत्वा अहत्वा pos=i
हि हि pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
एति pos=v,p=3,n=s,l=lat
करम् कर pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
सा तद् pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
देवराजस्य देवराज pos=n,g=m,c=6,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i