Original

इत्येवं नियमेन त्वं दद्याः शक्राय कुण्डले ।तया त्वं कर्ण संग्रामे हनिष्यसि रणे रिपून् ॥ १५ ॥

Segmented

इति एवम् नियमेन त्वम् दद्याः शक्राय कुण्डले तया त्वम् कर्ण संग्रामे हनिष्यसि रणे रिपून्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
नियमेन नियम pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
दद्याः दा pos=v,p=2,n=s,l=vidhilin
शक्राय शक्र pos=n,g=m,c=4,n=s
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
तया तद् pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
हनिष्यसि हन् pos=v,p=2,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
रिपून् रिपु pos=n,g=m,c=2,n=p