Original

स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः ।अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम् ॥ १३ ॥

Segmented

स त्वम् अपि एनम् आराध्य सूनृताभिः पुनः पुनः अभ्यर्थयेथा देवेशम् अमोघ-अर्थम् पुरंदरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आराध्य आराधय् pos=vi
सूनृताभिः सूनृता pos=n,g=f,c=3,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अभ्यर्थयेथा अभ्यर्थय् pos=v,p=2,n=s,l=vidhilin
देवेशम् देवेश pos=n,g=m,c=2,n=s
अमोघ अमोघ pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s