Original

नियमेन प्रदद्यास्त्वं कुण्डले वै शतक्रतोः ।अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः ॥ ११ ॥

Segmented

नियमेन प्रदद्याः त्वम् कुण्डले वै शतक्रतोः अवध्यो हि असि भूतानाम् कुण्डलाभ्याम् समन्वितः

Analysis

Word Lemma Parse
नियमेन नियम pos=n,g=m,c=3,n=s
प्रदद्याः प्रदा pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
वै वै pos=i
शतक्रतोः शतक्रतु pos=n,g=m,c=6,n=s
अवध्यो अवध्य pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
भूतानाम् भूत pos=n,g=n,c=6,n=p
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
समन्वितः समन्वित pos=a,g=m,c=1,n=s