Original

सूर्य उवाच ।यदि तात ददास्येते वज्रिणे कुण्डले शुभे ।त्वमप्येनमथो ब्रूया विजयार्थं महाबल ॥ १० ॥

Segmented

सूर्य उवाच यदि तात ददासि एते वज्रिणे कुण्डले शुभे त्वम् अपि एनम् अथ उ ब्रूया विजय-अर्थम् महा-बल

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
तात तात pos=n,g=m,c=8,n=s
ददासि दा pos=v,p=2,n=s,l=lat
एते एतद् pos=n,g=n,c=2,n=d
वज्रिणे वज्रिन् pos=n,g=m,c=4,n=s
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
शुभे शुभ pos=a,g=n,c=2,n=d
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
pos=i
ब्रूया ब्रू pos=v,p=2,n=s,l=vidhilin
विजय विजय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s