Original

ततोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः ।तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति ॥ ९ ॥

Segmented

ततो ऽभिवाद्य तान् वृद्धान् द्विजान् आश्रम-वासिन् तैः च अभिपूजितः सर्वैः प्रययौ नगरम् प्रति

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिवाद्य अभिवादय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
द्विजान् द्विज pos=n,g=m,c=2,n=p
आश्रम आश्रम pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=2,n=p
तैः तद् pos=n,g=m,c=3,n=p
pos=i
अभिपूजितः अभिपूजय् pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
प्रययौ प्रया pos=v,p=3,n=s,l=lit
नगरम् नगर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i