Original

चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम् ।मूर्धभिः पतिताः सर्वे विस्मयोत्फुल्ललोचनाः ॥ ८ ॥

Segmented

चक्षुष्मन्तम् च तम् दृष्ट्वा राजानम् वपुषा अन्वितम् मूर्धभिः पतिताः सर्वे विस्मय-उत्फुल्ल-लोचनाः

Analysis

Word Lemma Parse
चक्षुष्मन्तम् चक्षुष्मत् pos=a,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
मूर्धभिः मूर्धन् pos=n,g=m,c=3,n=p
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
विस्मय विस्मय pos=n,comp=y
उत्फुल्ल उत्फुल्ल pos=a,comp=y
लोचनाः लोचन pos=n,g=m,c=1,n=p