Original

ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति ।सचक्षुर्वाप्यचक्षुर्वा स नो राजा भवत्विति ॥ ५ ॥

Segmented

ऐकमत्यम् च सर्वस्य जनस्य अथ नृपम् प्रति वाप्यचक्षुः वा स नो भवतु इति

Analysis

Word Lemma Parse
ऐकमत्यम् ऐकमत्य pos=n,g=n,c=1,n=s
pos=i
सर्वस्य सर्व pos=n,g=m,c=6,n=s
जनस्य जन pos=n,g=m,c=6,n=s
अथ अथ pos=i
नृपम् नृप pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
वाप्यचक्षुः वा pos=i
वा तद् pos=n,g=m,c=1,n=s
मद् pos=n,g=,c=6,n=p
नो राजन् pos=n,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
इति इति pos=i