Original

तं मन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम् ।न्यवेदयन्यथातत्त्वं विद्रुतं च द्विषद्बलम् ॥ ४ ॥

Segmented

तम् मन्त्रिणा हतम् श्रुत्वा स सहायम् स बान्धवम् न्यवेदयन् यथातत्त्वम् विद्रुतम् च द्विषत्-बलम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मन्त्रिणा मन्त्रिन् pos=n,g=m,c=3,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
pos=i
सहायम् सहाय pos=n,g=m,c=2,n=s
pos=i
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan
यथातत्त्वम् यथातत्त्वम् pos=i
विद्रुतम् विद्रु pos=va,g=n,c=2,n=s,f=part
pos=i
द्विषत् द्विष् pos=va,comp=y,f=part
बलम् बल pos=n,g=n,c=2,n=s