Original

ततः प्रकृतयः सर्वाः शाल्वेभ्योऽभ्यागता नृप ।आचख्युर्निहतं चैव स्वेनामात्येन तं नृपम् ॥ ३ ॥

Segmented

ततः प्रकृतयः सर्वाः शाल्वेभ्यो ऽभ्यागता नृप आचख्युः निहतम् च एव स्वेन अमात्येन तम् नृपम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रकृतयः प्रकृति pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
शाल्वेभ्यो शाल्व pos=n,g=m,c=5,n=p
ऽभ्यागता अभ्यागम् pos=va,g=f,c=1,n=p,f=part
नृप नृप pos=n,g=m,c=8,n=s
आचख्युः आख्या pos=v,p=3,n=p,l=lit
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
pos=i
एव एव pos=i
स्वेन स्व pos=a,g=m,c=3,n=s
अमात्येन अमात्य pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s