Original

तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः ।द्युमत्सेनाय नातृप्यन्कथयन्तः पुनः पुनः ॥ २ ॥

Segmented

तद् एव सर्वम् सावित्र्या महा-भाग्यम् महा-ऋषयः द्युमत्सेनाय न अतृप्यन् कथयन्तः पुनः पुनः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
सावित्र्या सावित्री pos=n,g=f,c=6,n=s
महा महत् pos=a,comp=y
भाग्यम् भाग्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
द्युमत्सेनाय द्युमत्सेन pos=n,g=m,c=4,n=s
pos=i
अतृप्यन् तृप् pos=v,p=3,n=p,l=lan
कथयन्तः कथय् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i