Original

एवमात्मा पिता माता श्वश्रूः श्वशुर एव च ।भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतम् ॥ १४ ॥

Segmented

एवम् आत्मा पिता माता श्वश्रूः श्वशुर एव च भर्तुः कुलम् च सावित्र्या सर्वम् कृच्छ्रात् समुद्धृतम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
श्वश्रूः श्वश्रू pos=n,g=f,c=1,n=s
श्वशुर श्वशुर pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
pos=i
सावित्र्या सावित्री pos=n,g=f,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
समुद्धृतम् समुद्धृ pos=va,g=n,c=1,n=s,f=part